Samaveda Sandhyavandanam-English

Note:

Morning sandhyavanadanam should be performed facing east. Arghyam and all japakramam should be performed in standing posture

Afternoon Sandhyavandanam should be performed facing North. Arghyam and all japakramam should be performed in standing posture

Evening Sandhyavandanam should be performed facing west. Only Aachamanam should be performed facing North. Arghyam should be performed standing. Japakramam should be performed sitting

1. Achamanam

Take little water on your right palm and swallow it each time uttering the mantra(don’t sip the water)

oṃ acyutāya namaḥ
oṃ anantāya namaḥ
oṃ govindāya namaḥ

thumb to touch right cheek

Oṃ keśavāya namaḥ

thumb to touch left cheek

oṃ nārāyaṇāya namaḥ

ring finger to touch right eye

oṃ mādhavāya namaḥ

index finger to touch right side nose

oṃ govindāya namaḥ

thumb to touch left cheek

oṃ viṣṇave namaḥ

index finger to touch left side nose

oṃ madhusūdanāya namaḥ

little finger to touch right ear

oṃ trivikramāya namaḥ

little finger to touch left ear

oṃ vāmanāya namaḥ

middle finger to touch right shoulder

oṃ śrīdharāya namaḥ

middle finger to touch left shoulder

oṃ hṛṣīkeśāya namaḥ

four fingers to touch navel and the chest

oṃ padmanābhāya namaḥ

four fingers to touch head

oṃ dāmodarāya namaḥ

2. Praanaayaama

close your right nostril with the right thumb and take a deep breath inside.
Close the left nostril now with the ring finger.
With the breath inside, chant the mantra.

oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyam ||

oṃ tat sa̍vi̱tuḥ vare̎ṇyaṁ bhargo̍ devasya dhīmahi | dhiyo̱ yo na̍ḥ prachodayā̎t ||

oṃ āpo jyotir raso’mṛtaṃ brahma bhūr bhuvas-suvarom ||

Then release the right nostril breathe out and release the left nostril too.
Close the right ear with the right palm

3. Sankalpam

Keep the right palm inside the left palm and keep the palms on the right thigh and recite the following manthra

shrii bhagavad aagnaya shriiman naaraayaNa priityarthaM

PraataH (morning)/ Madhyahnika (afternoon)/sandhyayaam (Evening)

sandhyaam upaasishhye

4. Mantra prokshaNaM (Maarjanam)

touch the head

āpohiṣṭheti mantrasya sindhudvīpa ṛṣiḥ

touch the nose tip

devī gāyatrī chandaḥ

touch the chest

āpo devatā

Head

tharatsa maedyaesam vamadeva riśihi

nose

gayathri candaha

chest

somo devatha

Sprinkle/prokshaNa water on the Head

āpaṃ prokṣaṇe viniyogaḥ

prokshaNa in the Head

oṃ āpo̱ hiṣṭho ma̍yo̱ bhuva̱h

prokshaNa in the Head

oṃ tā na̍ ū̱rje da̍dhātana

prokshaNa in the Head

oṃ ma̱he raṇā̍ya̱ cakṣa̍te

prokshaNa in the Head

oṃ yo va̍ś-śi̱vata̍mo̱ rasa̱ḥ

prokshaNa in the Head

oṃ tasya̍ bhājayate̱ha naḥ

prokshaNa in the Head

oṃ u̱śa̱tīr-i̍va mā̱taraḥ

prokshaNa in the Head

oṃ tasmā̱ ara̍ṅga māma vaḥ

again prokshaNa in the Head

oṃ yasya̱ kṣayā̍ya̱ jinva̍tha

Take little water on your right palm and
throw around your head in clockwise
direction like pradakshiNaM

oṃ āpo̍ ja̱naya̍thā ca naḥ

oṃ bhūr bhuvas-suvaḥ

5. Praashanam
MorningAfternoonEvening

head

āhatseth yasya prajapathi riśi

nose

Gayatri sandaha

chest

āharathyou deavatha

apāṃ prāśane viniyogaḥ

After uttering the above mantra japa ingest (swallow and not sip) the water from the palm

ahaca mā adhithyaca punādu svaha

head

āpaḥ punantu ityanuvākasya āpa ṛṣiḥ

nose

anuṣṭupa chandaḥ

chest

“>brahmaṇaspatirdevatā

apāṃ prāśane viniyogaḥ

āpa̍ḥ punantu pṛthi̱vīṁ pṛ̍thi̱vī pū̱tā pu̍nātu̱ mām

pu̱nantu̱ bra̍hmaṇa̱spati̱r brahma̍ pū̱tā pu̍nātu mām

yad ucchi̍ṣṭha̱m abho̎jyam yad vā̍ duścari̍ta̱m mama̍

After uttering the above mantra japa ingest (swallow and not sip) the water from the palm

sarva̍ṁ punantu̱ mām āpo̍’sa̱tāṁ ca̍ prati̱gṛha̱gu̱ṁ svāhā̎

head

Rathri Sethyacya Prajapathi riśi:

nose

Gayatri sandaha

chest

Rathrirvarunou devathā

apāṃ prāśane viniyogaḥ

After uttering the above mantra japa ingest (swallow and not sip) the water from the palm

Rathrisca mā varunasca punādu svaha

6. PunaH prokshaNam (Punar Maarjanam)

touch the head

da̱dhi̱ krāviṇṇo̍ mantrasya vāmādeva Ri̱shi̱h

touch the nose tip

devī gāyatrī chandah

touch the chest

da̱dhi̱ krvā devatā

with right hand fingers touch the head

aapohishhTheti mantrasya sindhudviipa R^ishhiH

touch the nose tip

gaayatrii chhandaH

touch the chest naabhi sparshana

aapo devataa

head

tharatsa maedyaesam vamadeva riśihi

nose

gayathri candaha

nabi

somo devatha

āpaṃ prokṣaṇe viniyogaḥ

Sprinkle (prokshaNa)water on the Head while reciting the following each time

da̱dh krāviṇṇo̍ ākāriṣaṃ

ji̱ṣṇoraśva̍sya vā̱jina̍ḥ|

su̱ra̱bhi no̱ mukhā̍ kara̱t

praṇa̱ āyūguṁṣi tāriṣat ||

oṃ āpo̱ hiṣṭho ma̍yo̱ bhuva̱h

oṃ tā na̍ ū̱rje da̍dhātana

oṃ ma̱he raṇā̍ya̱ cakṣa̍te

oṃ yo va̍ś-śi̱vata̍mo̱ rasa̱ḥ

oṃ tasya̍ bhājayate̱ha naḥ

oṃ u̱śa̱tīr-i̍va mā̱taraḥ

oṃ tasmā̱ ara̍ṅga māma vaḥ

prokshaNa of the big Toes

oṃ yasya̱ kṣayā̍ya̱ jinva̍tha

again prokshaNa of the Head

oṃ āpo̍ ja̱naya̍thā ca naḥ

Take little water on your right palm and throw around your head in clockwise direction like pradakshiNaM

oṃ bhūr bhuvas-suvaḥ

7. ArghyapradaanaM

PraaNaayaamaH

oM bhuuH oM bhuvaH oM suvaH ….
……bhur bhuvAsvarom

MorningAfternoonEvening

SaN^kalpaM

shrii bhagavadaaGYayaa shriimannaaraayaNa priityarthaM PraataH

SaN^kalpaM

Madhyahnika

SaN^kalpaM

sandhyayaam arghyapradaanaM karishhye

touch the head

arghyapradāna mantrasya vishvāmitra Rishiḥ

touch the nose tip

devīgaayatrī chandaḥ

touch the chest

savitā devatā

arghyapradāne viniyogaḥ

Recite the mantra thrice and offer arghyam thrice once after each recitation

oṃ bhūrbhuvassuvaḥ | tat sa̍vi̱tuḥ vare̎ṇyaṁ bhargo̍ devasya dhīmahi | dhiyo̱ yo na̍ḥ pracodayā̎t ||

8. Kalathitha Praayashchitta arghyaM

PraaNaayaamaH

oM bhuuH oM bhuvaH oM suvaH ….
……bhur bhuvAsvarom

SaN^kalpaM

śrī bhagavad ājñayā śrīman nārāyaṇāya prītyartham
prātaḥ (Morning)
madhyāhnika (Noon)
sāyaṃ (Evening)
kālātīta prāyaścittārthaṃ turīya arghyapradānaṃ kariśhye

MorningAfternoonEvening

touch the head

yedathat yet yasya sounaka ṛśhiḥ

touch the nose tip

gayathri candaha

touch the chest

suryo devatā

kalathitha prayacita arghya pradāne viniyogaḥ

invoke the above mantra and offer praayashchitta arghyam once

yadathya kaca vruthrahan udaga abi surya sarvam thateendra devase

touch the head

ūtgethapithyasya matrasya srutha kaśa ṛśhiḥ

touch the nose tip

gayathri candaha

touch the chest

suryo devatā

kalathitha prayacita arghya pradāne viniyogaḥ

invoke the above mantra and offer praayashchitta arghyam once

ūthgetha Picruthamagam Vruśabam ṇaryābasam astha rameśi surya

touch the head

ṇathath yeth yasya visvamanā riśi:

touch the nose tip

ūśnik candaha

touch the chest

āgnir devatā

kalathitha prayacita arghya pradāne viniyogaḥ

invoke the above mantra and offer praayashchitta arghyam once

Nathasya maya yasana riprisi marthyaha yo agnaye thadhasa havya thadhaathaye oṃ bhūrbhuvassuvaḥ

reciting the below mantra with water on right hand Turn around yourself in clockwise direction as pradashiiNa and sprinkle the water around

Salute the sun with anjali mudra

asāvādityobrahmā

Aachamanam achyutaaya namaH anantaaya namaH govindaaya namaH

9. Keshavaadi tarpaNam

Sit in a squatting posture and offer one tarpam while reciting each mantra similar to arghyam

keśavam tarpyāmi

nārāyaṇam tarpyāmi

mādhavam tarpyāmi

govindam tarpayāmi

viṣṇum tarpyāmi

madhusūdanam tarpyāmi

trivikramam tarpyāmi

vāmanam tarpyāmi

śrīdharam tarpyāmi

hṛṣīkeśam tarpyāmi

padmanābham tarpyāmi

dāmodaram tarpyāmi

Aachamanam

achyutaaya namaH anantaaya namaH govindaaya namaH

10. Japa Sthala Prokshanam

Sprinkle water on the place you will
perform japa reciting

oṃ bhūrbhuvassuvaḥ

touch the head

oṃ āsanamantrasya pṛthivyāmeru pṛśhṭha ṛśhiḥ

touch the nose tip

sutalaṃ chandaḥ

touch the chest

śrī kūrmo devatā

Aatma aavahanam

āsane viniyogaḥ

(Stand with palms folded in namaste posture after sanctifying the place by lightly sprinkling water

pṛthvi tvayā dhṛtā lokā devitvaṃ viśhṇunā dhṛtā |
tvaṃ ca dhāraya māṃ devi pavitraṃ kurucāsanam.h ||

11. Praanaayaama

close your right nostril with the right thumb and take a deep breath inside.
Close the left nostril now with the ring finger.
With the breath inside, chant the mantra.

oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyam ||

oṃ tat sa̍vi̱tuḥ vare̎ṇyaṁ bhargo̍ devasya dhīmahi | dhiyo̱ yo na̍ḥ prachodayā̎t ||

oṃ āpo jyotir raso’mṛtaṃ brahma bhūr bhuvas-suvarom ||

Then release the right nostril breathe out and release the left nostril too.
Close the right ear with the right palm

12. Gayathri japa Sankalpam

SaN^kalpaM

śrī bhagavadāGYayā śrīmannārāyaṇa prītyarthaṃ prātaḥ (morning) / Madhyahnika (afternoon) / Saayam (evening) sandhyā aśhṭottara śata sa.nkhyayā (108) or aśhṭāviṃśati sa.nkhyayā (28) gāyatrī mahāmantrajapaṃ kariśhye||

13. Pranayama Mantra Japam

oṃ praṇavasya ṛśhi brahmā
devī gāyatrī chandaḥ
paramātmā devatā

oṃ bhūrādi sapta vyāhṛtīnāṃ atri bhṛgu kutsa vasiśhṭha
gautama kāśyapa āṅgirasa ṛśhayaḥ
gāyatrī uśhṇik.h anuśhṭup bṛhatī paṅti tṛśhṭup jagatyaḥ chandā{gm}si
agni vāyu arka vāgīśa varuṇa indra viśvedevāḥ devatāḥ

sāvitryā ṛśhiḥ viśvāmitraḥ
devīgāyatrī chandaḥ
savitā devatā

gāyatrī śiraso brahma ṛśhiḥ
anuśhṭup chandaḥ
paramātmā devatā

sarveśhāṃ prāṇāyāme viniyogaḥ

14. Gayatri Avahanam

āyātu ityanuvākasya vāmadeva ṛśhiḥ

anuśhṭup.h chandaḥ

gāyatrī devatā

gāyatrī āvāhane viniyogaḥ

āyātu varadā devī akśaraṃ brahma sammitam |

gāyatrīṃ chandasāṃ mātedaṃ brahma juśhasvanaḥ |

ojosi sahosi balamasi bhrājosi devānāṃ dhāma nāmāsi
viśvamasi viśvāyuḥ sarvamasi sarvāyuḥ abhibhūroṃ
gāyatrīṃ āvāhayāmi

15. Gayatri Dhyanam
MorningAfternoonEvening

prātardhyāyāmi gāyatrīṃ ravimaṇḍala madhyagām.h |

ṛgvedamuccārayantīṃ raktavarṇāṃ kumārikām.h |

akśamālākarāṃ brahmadaivatyāṃ haṃsavāhanām.h ||

madhyandine tu sāvitrīṃ ravimaṇḍalamadhyagām.h |

yajurvedaṃ vyāharantīṃ śvetāṃ śūlakarāṃ śivām.h |

yuvatīṃ rudradevatyāṃ dhyāyāmi vṛśhavāhanām.h ||

sāyaṃ sarasvatīṃ śyāmāṃ ravimaṇḍalamadhyagām.h |

sāmavedaṃ vyāharantīṃ cakrāyudhadharāṃ śubhām.h ||

dhyāyāmi viśhṇudaivatyāṃ vṛddhāṃ garuḍavāhanām.h ||

Aachamanam achyutaaya namaH anantaaya namaH govindaaya namaH

16. Gayatri Japam

sāvitryā ṛśhiḥ viśvāmitraḥ

devīgāyatrī chandaḥ

savitā devatā

oṃ |

bhūrbhuvassuvaḥ |

tatsaviturvareṇiyaṃ |

bhargodevasya dhīmahi |

dhiyo yonaḥ pracodayāt.h ||

17. Gaayatrii upasthaanam

praaNaayaamam

oM bhuuH oM bhuvaH oM suvaH ……… …….bhur bhuvAsvarom

SaN^kalpaM

śrī bhagavadāGYayā śrīmannārāyaṇa prītyarthaṃ prātaḥ (morning) / Madhyahnika (afternoon) / Saayam (evening) sandhyā gāyatrī upasthānaṃ kariśhye

touch the head

uttama ityanuvākasya vāmadeva ṛśhiḥ

touch the nose

anuśhṭup.h chandaḥ

touch the chest

gāyatrī devatā

gāyatrī udvāsane viniyogaḥ

uttame śikhare devī bhūmyāṃ parvata mūrdhani |
brāhmaṇebhyo hyanuGYānaṃ gacchadevi yathā sukham.h ||

Perform with the palms stand up and hold the palms in namaste posture

Morning/EveningAfternoonEvening

Yasoham bavami brahmananam yaso raghyam yaso viśam yasaha

satyasya bavami yasasam yasaha punar mayandu devataha ya

matama sakramuhu

mahasvandaha mahandaha bavami asmin patre harithe

soma pruśte roopa roopam me disa prathara hansya

Yasoham bavami brahmananam yaso raghyam yaso viśam yasaha

satyasya bavami yasasam yasaha punar mayandu devataha ya

matama sakramuhu

mahasvandaha mahandaha bavami asmin patre harithe

soma pruśte roopa roopam me disa prathara hansya

tejasaha anna mukrasya prasiśam asthuvai mayi dvayitham

asthu dvayi mayi dvayitham yathitham pasyami

sakśuśa dvaya thatham prapasaya thenama punja

thena mā puśi śiyaha thena mavisa

aharno athya pibarathu

rathrinno adi parayathu

adithya navama rośam poornam apari pathineem

acithram parayiśneem satharithram svasthaye

Om nama adhithyaya nama

adhithyaya nama adhithyaya

uthyantham dvathiyanu dyasam

oṃ |

āsatyena rajasā vartamāno niveśayannamṛtaṃ martyaṃ ca |

hiraṇyayena savitā rathenādevo yāti bhuvanā vipaśyan.h ||

udvayaṃ tamasaspari paśyanto jyotiruttaram.h |

devaṃ devatrāsūryamaganma jyotiruttamam.h ||

udutyaṃ jātavedasaṃ |

devaṃ vahanti ketavaḥ ||

dṛśe viśvāya sūryaṃ citraṃ devānāmudagādanīkaṃ cakśurmitrasya varuṇasyāgreḥ |

āprādyāvāpṛthivī antarikśaṃ sūrya ātmā jagatastasthuśhaśca ||

mahya manna athosriyam abhibhagosi

taccakśurdevahitaṃ 
purastāt.h śukramuccarat.h ||

sūrya darśanam.h

paśyema śaradaśśataṃ |

jīvema śaradaśśataṃ |

nandāma śaradaśśataṃ |

modāma śaradaśśataṃ |

bhavāma śaradaśśataṃ |

śṛṇavāma śaradaśśataṃ |

prabravāma śaradaśśataṃ |

ajītāssyāma śaradaśśataṃ |

jyokca sūryaṃ dṛśe ||

Yasoham bavami brahmananam yaso raghyam yaso viśam yasaha
satyasya bavami yasasam yasaha punar mayandu devataha ya matama sakramuhu mahasvandaha mahandaha bavami asmin patre harithe soma pruśte roopa roopam me disa Sāyam agnasya

tejasaha anna mukrasya prasiśam asthuvai mayi dvayitham asthu dvayi mayi dvayitham yathitham pasyami sakśuśa dvaya thatham prapasaya thenama punja thena mā puśi śiyaha thena mavisa rathrinno athya pibarathu aharno adi parayathutejasaha anna mukrasya prasiśam asthuvai mayi dvayitham asthu dvayi mayi dvayitham yathitham pasyami sakśuśa dvaya thatham prapasaya thenama punja thena mā puśi śiyaha thena mavisa rathrinno athya pibarathu aharno adi parayathu

adithya navama rośam poornam apari pathineem acithram parayiśneem satharithram svasthaye Om nama adhithyaya nama adhithyaya nama adhithyaya Prathiḍhiśtanthvā ādithyānu Prathiḍhiśthysam

18. Sandhyaadi devataa vandanam

Start with Facing East in morning / facing north in afternoon / facing west in evening and rotate for each davataa in pradakshinam

oṃ sandhyāyai namaḥ

oṃ sāvitryai namaḥ

oṃ gāyatryai namaḥ

oṃ saraswatyaiw4 namaḥ

Facing East in morning / facing north in afternoon / facing west in evening

oṃ sarvābhyo devatābhyo namo namaḥ

Facing East

oṃ kāmokārśhīt.h manyurakārśhīt.h namo namaḥ

19. Abhivadanam

abhivādaye (….angirasa…..) (…..bhargaspatya…..) (…..bharatvaja….) ..thyariśeya pravarānvita
( bharatvaja gotraḥ
( thrakyayana sūtraḥ
( sama śākha adhyāyī
śrī ( ) śarmā nāmahaṃ asmibhoḥ||

20. Dik vandanam
MorningAfternoonEvening

Facing East

oṃ prācyai diśe namaḥ

Facing South

oṃ dakśiṇāyai diśe namaḥ

Facing West

oṃ pratīcyai diśe namaḥ

Facing North

oṃ udīcyai diśe namaḥ

Facing North

oṃ udīcyai diśe namaḥ

Facing East

oṃ prācyai diśe namaḥ

Facing South

oṃ dakśiṇāyai diśe namaḥ

Facing West

oṃ pratīcyai diśe namaḥ

Facing West

oṃ pratīcyai diśe namaḥ

Facing North

oṃ udīcyai diśe namaḥ

Facing East

oṃ pratīcyai diśe namaḥ

Facing South

oṃ dakśiṇāyai diśe namaḥ

Facing East show the folded palms
upwards

oṃ ūrdhvāya namaḥ

Facing East show the folded palms
to the ground

oṃ adharāya namaḥ

Facing East show the folded palms
upwards

oṃ antarikśāya namaḥ

Facing East show the folded palms
to the ground

oṃ bhūmyai namaḥ

Facing East show the folded palms
straight

oṃ viśhṇave namaḥ

dhyeyassadā savitṛmaṇḍala madhyavartī

nārāyaṇaḥ sarasijāsana sanniviśhṭaḥ |

keyūravān.h makarakuṇḍalavān.h kirīṭī

hārī hiraṇyaya vapuḥ dhṛta śaṅkha cakraḥ ||

śaṅkha cakra gadā pāṇe dvārakā nilayācyuta |

govinda puṇḍarīkākśa rakśa māṃ śaraṇāgatam.h ||

namo brahmaṇya devāya gobrāhmaṇahitāya ca |

jagaddhitāya kṛśhṇāya śrī govindāya namo namaḥ ||

2 Times Namaskara And abhivadaye

21. Achamanam

Take little water on your right palm and swallow it each time uttering the mantra(don’t sip the water)

oṃ acyutāya namaḥ
oṃ anantāya namaḥ
oṃ govindāya namaḥ

thumb to touch right cheek

Oṃ keśavāya namaḥ

thumb to touch left cheek

oṃ nārāyaṇāya namaḥ

ring finger to touch right eye

oṃ mādhavāya namaḥ

index finger to touch right side nose

oṃ govindāya namaḥ

thumb to touch left cheek

oṃ viṣṇave namaḥ

index finger to touch left side nose

oṃ madhusūdanāya namaḥ

little finger to touch right ear

oṃ trivikramāya namaḥ

little finger to touch left ear

oṃ vāmanāya namaḥ

middle finger to touch right shoulder

oṃ śrīdharāya namaḥ

middle finger to touch left shoulder

oṃ hṛṣīkeśāya namaḥ

four fingers to touch navel and the chest

oṃ padmanābhāya namaḥ

four fingers to touch head

oṃ dāmodarāya namaḥ

22. Divya Desa Mangalam

thumb to touch right cheek

śrīraṅga maṅgaLanidhiṃ karuṇānivāsam.h
śrīveṅkaṭādri śikharālaya kālamegham.h |
śrīhastiśaila śikharojvala pārijātam.h
śrīśaṃ namāmi śirasā yaduśaila dīpam.h ||

Scroll to Top
x

Get in Touch with Shri Kainkaryam Kriya Trust

We’d love to hear from you! Join us in preserving and promoting Vedic education. Please fill out the form below, and we’ll get back to you soon.