
Note:
Morning sandhyavanadanam should be performed facing east. Arghyam and all japakramam should be performed in standing posture
Afternoon Sandhyavandanam should be performed facing North. Arghyam and all japakramam should be performed in standing posture
Evening Sandhyavandanam should be performed facing west. Only Aachamanam should be performed facing North. Arghyam should be performed standing. Japakramam should be performed sitting

1. Achamanam
Take little water on your right palm and swallow it each time uttering the mantra(don’t sip the water)
–
oṃ acyutāya namaḥ
oṃ anantāya namaḥ
oṃ govindāya namaḥ
thumb to touch right cheek
–
Oṃ keśavāya namaḥ
thumb to touch left cheek
–
oṃ nārāyaṇāya namaḥ
ring finger to touch right eye
–
oṃ mādhavāya namaḥ
index finger to touch right side nose
–
oṃ govindāya namaḥ
thumb to touch left cheek
–
oṃ viṣṇave namaḥ
index finger to touch left side nose
–
oṃ madhusūdanāya namaḥ
little finger to touch right ear
–
oṃ trivikramāya namaḥ
little finger to touch left ear
–
oṃ vāmanāya namaḥ
middle finger to touch right shoulder
–
oṃ śrīdharāya namaḥ
middle finger to touch left shoulder
–
oṃ hṛṣīkeśāya namaḥ
four fingers to touch navel and the chest
–
oṃ padmanābhāya namaḥ
four fingers to touch head
–
oṃ dāmodarāya namaḥ

2. Praanaayaama
close your right nostril with the right thumb and take a deep breath inside.
Close the left nostril now with the ring finger.
With the breath inside, chant the mantra.
oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyam ||
oṃ tat sa̍vi̱tuḥ vare̎ṇyaṁ bhargo̍ devasya dhīmahi | dhiyo̱ yo na̍ḥ prachodayā̎t ||
oṃ āpo jyotir raso’mṛtaṃ brahma bhūr bhuvas-suvarom ||
Then release the right nostril breathe out and release the left nostril too.
Close the right ear with the right palm

3. Sankalpam
Keep the right palm inside the left palm and keep the palms on the right thigh and recite the following manthra
shrii bhagavad aagnaya shriiman naaraayaNa priityarthaM
PraataH (morning)/ Madhyahnika (afternoon)/sandhyayaam (Evening)
sandhyaam upaasishhye

4. Mantra prokshaNaM (Maarjanam)
touch the head
–
āpohiṣṭheti mantrasya sindhudvīpa ṛṣiḥ
touch the nose tip
–
devī gāyatrī chandaḥ
touch the chest
–
āpo devatā
Head
–
tharatsa maedyaesam vamadeva riśihi
nose
–
gayathri candaha
chest
–
somo devatha
Sprinkle/prokshaNa water on the Head
–
āpaṃ prokṣaṇe viniyogaḥ
prokshaNa in the Head
–
oṃ āpo̱ hiṣṭho ma̍yo̱ bhuva̱h
prokshaNa in the Head
–
oṃ tā na̍ ū̱rje da̍dhātana
prokshaNa in the Head
–
oṃ ma̱he raṇā̍ya̱ cakṣa̍te
prokshaNa in the Head
–
oṃ yo va̍ś-śi̱vata̍mo̱ rasa̱ḥ
prokshaNa in the Head
–
oṃ tasya̍ bhājayate̱ha naḥ
prokshaNa in the Head
–
oṃ u̱śa̱tīr-i̍va mā̱taraḥ
prokshaNa in the Head
–
oṃ tasmā̱ ara̍ṅga māma vaḥ
again prokshaNa in the Head
–
oṃ yasya̱ kṣayā̍ya̱ jinva̍tha
Take little water on your right palm and
throw around your head in clockwise
direction like pradakshiNaM
–
oṃ āpo̍ ja̱naya̍thā ca naḥ
oṃ bhūr bhuvas-suvaḥ

5. Praashanam
head
–
āhatseth yasya prajapathi riśi
nose
–
Gayatri sandaha
chest
–
āharathyou deavatha
–
apāṃ prāśane viniyogaḥ
After uttering the above mantra japa ingest (swallow and not sip) the water from the palm
–
ahaca mā adhithyaca punādu svaha
head
–
āpaḥ punantu ityanuvākasya āpa ṛṣiḥ
nose
–
anuṣṭupa chandaḥ
chest
–
“>brahmaṇaspatirdevatā
–
apāṃ prāśane viniyogaḥ
–
āpa̍ḥ punantu pṛthi̱vīṁ pṛ̍thi̱vī pū̱tā pu̍nātu̱ mām
–
pu̱nantu̱ bra̍hmaṇa̱spati̱r brahma̍ pū̱tā pu̍nātu mām
–
yad ucchi̍ṣṭha̱m abho̎jyam yad vā̍ duścari̍ta̱m mama̍
After uttering the above mantra japa ingest (swallow and not sip) the water from the palm
–
sarva̍ṁ punantu̱ mām āpo̍’sa̱tāṁ ca̍ prati̱gṛha̱gu̱ṁ svāhā̎
head
–
Rathri Sethyacya Prajapathi riśi:
nose
–
Gayatri sandaha
chest
–
Rathrirvarunou devathā
–
apāṃ prāśane viniyogaḥ
After uttering the above mantra japa ingest (swallow and not sip) the water from the palm
–
Rathrisca mā varunasca punādu svaha

6. PunaH prokshaNam (Punar Maarjanam)
touch the head
–
da̱dhi̱ krāviṇṇo̍ mantrasya vāmādeva Ri̱shi̱h
touch the nose tip
–
devī gāyatrī chandah
touch the chest
–
da̱dhi̱ krvā devatā
with right hand fingers touch the head
–
aapohishhTheti mantrasya sindhudviipa R^ishhiH
touch the nose tip
–
gaayatrii chhandaH
touch the chest naabhi sparshana
–
aapo devataa
head
–
tharatsa maedyaesam vamadeva riśihi
nose
–
gayathri candaha
nabi
–
somo devatha
–
āpaṃ prokṣaṇe viniyogaḥ
Sprinkle (prokshaNa)water on the Head while reciting the following each time
–
da̱dh krāviṇṇo̍ ākāriṣaṃ
–
ji̱ṣṇoraśva̍sya vā̱jina̍ḥ|
–
su̱ra̱bhi no̱ mukhā̍ kara̱t
–
praṇa̱ āyūguṁṣi tāriṣat ||
–
oṃ āpo̱ hiṣṭho ma̍yo̱ bhuva̱h
–
oṃ tā na̍ ū̱rje da̍dhātana
–
oṃ ma̱he raṇā̍ya̱ cakṣa̍te
–
oṃ yo va̍ś-śi̱vata̍mo̱ rasa̱ḥ
–
oṃ tasya̍ bhājayate̱ha naḥ
–
oṃ u̱śa̱tīr-i̍va mā̱taraḥ
–
oṃ tasmā̱ ara̍ṅga māma vaḥ
prokshaNa of the big Toes
–
oṃ yasya̱ kṣayā̍ya̱ jinva̍tha
again prokshaNa of the Head
–
oṃ āpo̍ ja̱naya̍thā ca naḥ
Take little water on your right palm and throw around your head in clockwise direction like pradakshiNaM
–
oṃ bhūr bhuvas-suvaḥ

7. ArghyapradaanaM
PraaNaayaamaH
–
oM bhuuH oM bhuvaH oM suvaH ….
……bhur bhuvAsvarom
SaN^kalpaM
–
shrii bhagavadaaGYayaa shriimannaaraayaNa priityarthaM PraataH
SaN^kalpaM
–
Madhyahnika
SaN^kalpaM
–
sandhyayaam arghyapradaanaM karishhye
touch the head
–
arghyapradāna mantrasya vishvāmitra Rishiḥ
touch the nose tip
–
devīgaayatrī chandaḥ
touch the chest
–
savitā devatā
–
arghyapradāne viniyogaḥ
Recite the mantra thrice and offer arghyam thrice once after each recitation
–
oṃ bhūrbhuvassuvaḥ | tat sa̍vi̱tuḥ vare̎ṇyaṁ bhargo̍ devasya dhīmahi | dhiyo̱ yo na̍ḥ pracodayā̎t ||

8. Kalathitha Praayashchitta arghyaM
PraaNaayaamaH
–
oM bhuuH oM bhuvaH oM suvaH ….
……bhur bhuvAsvarom
SaN^kalpaM
–
śrī bhagavad ājñayā śrīman nārāyaṇāya prītyartham
prātaḥ (Morning)
madhyāhnika (Noon)
sāyaṃ (Evening)
kālātīta prāyaścittārthaṃ turīya arghyapradānaṃ kariśhye
touch the head
–
yedathat yet yasya sounaka ṛśhiḥ
touch the nose tip
–
gayathri candaha
touch the chest
–
suryo devatā
–
kalathitha prayacita arghya pradāne viniyogaḥ
invoke the above mantra and offer praayashchitta arghyam once
–
yadathya kaca vruthrahan udaga abi surya sarvam thateendra devase
touch the head
–
ūtgethapithyasya matrasya srutha kaśa ṛśhiḥ
touch the nose tip
–
gayathri candaha
touch the chest
–
suryo devatā
–
kalathitha prayacita arghya pradāne viniyogaḥ
invoke the above mantra and offer praayashchitta arghyam once
–
ūthgetha Picruthamagam Vruśabam ṇaryābasam astha rameśi surya
touch the head
–
ṇathath yeth yasya visvamanā riśi:
touch the nose tip
–
ūśnik candaha
touch the chest
–
āgnir devatā
–
kalathitha prayacita arghya pradāne viniyogaḥ
invoke the above mantra and offer praayashchitta arghyam once
–
Nathasya maya yasana riprisi marthyaha yo agnaye thadhasa havya thadhaathaye oṃ bhūrbhuvassuvaḥ
reciting the below mantra with water on right hand Turn around yourself in clockwise direction as pradashiiNa and sprinkle the water around
–
Salute the sun with anjali mudra
–
asāvādityobrahmā
Aachamanam achyutaaya namaH anantaaya namaH govindaaya namaH

9. Keshavaadi tarpaNam
Sit in a squatting posture and offer one tarpam while reciting each mantra similar to arghyam
–
keśavam tarpyāmi
–
nārāyaṇam tarpyāmi
–
mādhavam tarpyāmi
–
govindam tarpayāmi
–
viṣṇum tarpyāmi
–
madhusūdanam tarpyāmi
–
trivikramam tarpyāmi
–
vāmanam tarpyāmi
–
śrīdharam tarpyāmi
–
hṛṣīkeśam tarpyāmi
–
padmanābham tarpyāmi
–
dāmodaram tarpyāmi
Aachamanam
–
achyutaaya namaH anantaaya namaH govindaaya namaH

10. Japa Sthala Prokshanam
Sprinkle water on the place you will
perform japa reciting
–
oṃ bhūrbhuvassuvaḥ
touch the head
–
oṃ āsanamantrasya pṛthivyāmeru pṛśhṭha ṛśhiḥ
touch the nose tip
–
sutalaṃ chandaḥ
touch the chest
–
śrī kūrmo devatā
Aatma aavahanam
–
āsane viniyogaḥ
(Stand with palms folded in namaste posture after sanctifying the place by lightly sprinkling water
–
pṛthvi tvayā dhṛtā lokā devitvaṃ viśhṇunā dhṛtā |
tvaṃ ca dhāraya māṃ devi pavitraṃ kurucāsanam.h ||

11. Praanaayaama
close your right nostril with the right thumb and take a deep breath inside.
Close the left nostril now with the ring finger.
With the breath inside, chant the mantra.
oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyam ||
oṃ tat sa̍vi̱tuḥ vare̎ṇyaṁ bhargo̍ devasya dhīmahi | dhiyo̱ yo na̍ḥ prachodayā̎t ||
oṃ āpo jyotir raso’mṛtaṃ brahma bhūr bhuvas-suvarom ||
Then release the right nostril breathe out and release the left nostril too.
Close the right ear with the right palm

12. Gayathri japa Sankalpam
SaN^kalpaM
–
śrī bhagavadāGYayā śrīmannārāyaṇa prītyarthaṃ prātaḥ (morning) / Madhyahnika (afternoon) / Saayam (evening) sandhyā aśhṭottara śata sa.nkhyayā (108) or aśhṭāviṃśati sa.nkhyayā (28) gāyatrī mahāmantrajapaṃ kariśhye||

13. Pranayama Mantra Japam
–
oṃ praṇavasya ṛśhi brahmā
devī gāyatrī chandaḥ
paramātmā devatā
–
oṃ bhūrādi sapta vyāhṛtīnāṃ atri bhṛgu kutsa vasiśhṭha
gautama kāśyapa āṅgirasa ṛśhayaḥ
gāyatrī uśhṇik.h anuśhṭup bṛhatī paṅti tṛśhṭup jagatyaḥ chandā{gm}si
agni vāyu arka vāgīśa varuṇa indra viśvedevāḥ devatāḥ
–
sāvitryā ṛśhiḥ viśvāmitraḥ
devīgāyatrī chandaḥ
savitā devatā
–
gāyatrī śiraso brahma ṛśhiḥ
anuśhṭup chandaḥ
paramātmā devatā
–
sarveśhāṃ prāṇāyāme viniyogaḥ

14. Gayatri Avahanam
–
āyātu ityanuvākasya vāmadeva ṛśhiḥ
–
anuśhṭup.h chandaḥ
–
gāyatrī devatā
–
gāyatrī āvāhane viniyogaḥ
–
āyātu varadā devī akśaraṃ brahma sammitam |
–
gāyatrīṃ chandasāṃ mātedaṃ brahma juśhasvanaḥ |
–
ojosi sahosi balamasi bhrājosi devānāṃ dhāma nāmāsi
viśvamasi viśvāyuḥ sarvamasi sarvāyuḥ abhibhūroṃ
gāyatrīṃ āvāhayāmi

15. Gayatri Dhyanam
–
prātardhyāyāmi gāyatrīṃ ravimaṇḍala madhyagām.h |
–
ṛgvedamuccārayantīṃ raktavarṇāṃ kumārikām.h |
–
akśamālākarāṃ brahmadaivatyāṃ haṃsavāhanām.h ||
–
madhyandine tu sāvitrīṃ ravimaṇḍalamadhyagām.h |
–
yajurvedaṃ vyāharantīṃ śvetāṃ śūlakarāṃ śivām.h |
–
yuvatīṃ rudradevatyāṃ dhyāyāmi vṛśhavāhanām.h ||
–
sāyaṃ sarasvatīṃ śyāmāṃ ravimaṇḍalamadhyagām.h |
–
sāmavedaṃ vyāharantīṃ cakrāyudhadharāṃ śubhām.h ||
–
dhyāyāmi viśhṇudaivatyāṃ vṛddhāṃ garuḍavāhanām.h ||
Aachamanam achyutaaya namaH anantaaya namaH govindaaya namaH

16. Gayatri Japam
–
sāvitryā ṛśhiḥ viśvāmitraḥ
–
devīgāyatrī chandaḥ
–
savitā devatā
–
oṃ |
–
bhūrbhuvassuvaḥ |
–
tatsaviturvareṇiyaṃ |
–
bhargodevasya dhīmahi |
–
dhiyo yonaḥ pracodayāt.h ||

17. Gaayatrii upasthaanam
praaNaayaamam
–
oM bhuuH oM bhuvaH oM suvaH ……… …….bhur bhuvAsvarom
SaN^kalpaM
–
śrī bhagavadāGYayā śrīmannārāyaṇa prītyarthaṃ prātaḥ (morning) / Madhyahnika (afternoon) / Saayam (evening) sandhyā gāyatrī upasthānaṃ kariśhye
touch the head
–
uttama ityanuvākasya vāmadeva ṛśhiḥ
touch the nose
–
anuśhṭup.h chandaḥ
touch the chest
–
gāyatrī devatā
–
gāyatrī udvāsane viniyogaḥ
–
uttame śikhare devī bhūmyāṃ parvata mūrdhani |
brāhmaṇebhyo hyanuGYānaṃ gacchadevi yathā sukham.h ||
Perform with the palms stand up and hold the palms in namaste posture
–
Yasoham bavami brahmananam yaso raghyam yaso viśam yasaha
satyasya bavami yasasam yasaha punar mayandu devataha ya
matama sakramuhu
mahasvandaha mahandaha bavami asmin patre harithe
soma pruśte roopa roopam me disa prathara hansya
–
Yasoham bavami brahmananam yaso raghyam yaso viśam yasaha
satyasya bavami yasasam yasaha punar mayandu devataha ya
matama sakramuhu
mahasvandaha mahandaha bavami asmin patre harithe
soma pruśte roopa roopam me disa prathara hansya
–
tejasaha anna mukrasya prasiśam asthuvai mayi dvayitham
asthu dvayi mayi dvayitham yathitham pasyami
sakśuśa dvaya thatham prapasaya thenama punja
thena mā puśi śiyaha thena mavisa
–
aharno athya pibarathu
rathrinno adi parayathu
–
adithya navama rośam poornam apari pathineem
acithram parayiśneem satharithram svasthaye
Om nama adhithyaya nama
adhithyaya nama adhithyaya
–
uthyantham dvathiyanu dyasam
–
oṃ |
āsatyena rajasā vartamāno niveśayannamṛtaṃ martyaṃ ca |
hiraṇyayena savitā rathenādevo yāti bhuvanā vipaśyan.h ||
udvayaṃ tamasaspari paśyanto jyotiruttaram.h |
devaṃ devatrāsūryamaganma jyotiruttamam.h ||
udutyaṃ jātavedasaṃ |
devaṃ vahanti ketavaḥ ||
dṛśe viśvāya sūryaṃ citraṃ devānāmudagādanīkaṃ cakśurmitrasya varuṇasyāgreḥ |
āprādyāvāpṛthivī antarikśaṃ sūrya ātmā jagatastasthuśhaśca ||
mahya manna athosriyam abhibhagosi
taccakśurdevahitaṃ
purastāt.h śukramuccarat.h ||
sūrya darśanam.h
paśyema śaradaśśataṃ |
jīvema śaradaśśataṃ |
nandāma śaradaśśataṃ |
modāma śaradaśśataṃ |
bhavāma śaradaśśataṃ |
śṛṇavāma śaradaśśataṃ |
prabravāma śaradaśśataṃ |
ajītāssyāma śaradaśśataṃ |
jyokca sūryaṃ dṛśe ||
–
Yasoham bavami brahmananam yaso raghyam yaso viśam yasaha
satyasya bavami yasasam yasaha punar mayandu devataha ya matama sakramuhu mahasvandaha mahandaha bavami asmin patre harithe soma pruśte roopa roopam me disa Sāyam agnasya
tejasaha anna mukrasya prasiśam asthuvai mayi dvayitham asthu dvayi mayi dvayitham yathitham pasyami sakśuśa dvaya thatham prapasaya thenama punja thena mā puśi śiyaha thena mavisa rathrinno athya pibarathu aharno adi parayathutejasaha anna mukrasya prasiśam asthuvai mayi dvayitham asthu dvayi mayi dvayitham yathitham pasyami sakśuśa dvaya thatham prapasaya thenama punja thena mā puśi śiyaha thena mavisa rathrinno athya pibarathu aharno adi parayathu
adithya navama rośam poornam apari pathineem acithram parayiśneem satharithram svasthaye Om nama adhithyaya nama adhithyaya nama adhithyaya Prathiḍhiśtanthvā ādithyānu Prathiḍhiśthysam

18. Sandhyaadi devataa vandanam
Start with Facing East in morning / facing north in afternoon / facing west in evening and rotate for each davataa in pradakshinam
–
oṃ sandhyāyai namaḥ
–
oṃ sāvitryai namaḥ
–
oṃ gāyatryai namaḥ
–
oṃ saraswatyaiw4 namaḥ
Facing East in morning / facing north in afternoon / facing west in evening
–
oṃ sarvābhyo devatābhyo namo namaḥ
Facing East
–
oṃ kāmokārśhīt.h manyurakārśhīt.h namo namaḥ

19. Abhivadanam
–
abhivādaye (….angirasa…..) (…..bhargaspatya…..) (…..bharatvaja….) ..thyariśeya pravarānvita
( bharatvaja gotraḥ
( thrakyayana sūtraḥ
( sama śākha adhyāyī
śrī ( ) śarmā nāmahaṃ asmibhoḥ||

20. Dik vandanam
Facing East
–
oṃ prācyai diśe namaḥ
Facing South
–
oṃ dakśiṇāyai diśe namaḥ
Facing West
–
oṃ pratīcyai diśe namaḥ
Facing North
–
oṃ udīcyai diśe namaḥ
Facing North
–
oṃ udīcyai diśe namaḥ
Facing East
–
oṃ prācyai diśe namaḥ
Facing South
–
oṃ dakśiṇāyai diśe namaḥ
Facing West
–
oṃ pratīcyai diśe namaḥ
Facing West
–
oṃ pratīcyai diśe namaḥ
Facing North
–
oṃ udīcyai diśe namaḥ
Facing East
–
oṃ pratīcyai diśe namaḥ
Facing South
–
oṃ dakśiṇāyai diśe namaḥ
Facing East show the folded palms
upwards
–
oṃ ūrdhvāya namaḥ
Facing East show the folded palms
to the ground
–
oṃ adharāya namaḥ
Facing East show the folded palms
upwards
–
oṃ antarikśāya namaḥ
Facing East show the folded palms
to the ground
–
oṃ bhūmyai namaḥ
Facing East show the folded palms
straight
–
oṃ viśhṇave namaḥ
–
dhyeyassadā savitṛmaṇḍala madhyavartī
nārāyaṇaḥ sarasijāsana sanniviśhṭaḥ |
keyūravān.h makarakuṇḍalavān.h kirīṭī
hārī hiraṇyaya vapuḥ dhṛta śaṅkha cakraḥ ||
–
śaṅkha cakra gadā pāṇe dvārakā nilayācyuta |
govinda puṇḍarīkākśa rakśa māṃ śaraṇāgatam.h ||
–
namo brahmaṇya devāya gobrāhmaṇahitāya ca |
jagaddhitāya kṛśhṇāya śrī govindāya namo namaḥ ||
2 Times Namaskara And abhivadaye

21. Achamanam
Take little water on your right palm and swallow it each time uttering the mantra(don’t sip the water)
–
oṃ acyutāya namaḥ
oṃ anantāya namaḥ
oṃ govindāya namaḥ
thumb to touch right cheek
–
Oṃ keśavāya namaḥ
thumb to touch left cheek
–
oṃ nārāyaṇāya namaḥ
ring finger to touch right eye
–
oṃ mādhavāya namaḥ
index finger to touch right side nose
–
oṃ govindāya namaḥ
thumb to touch left cheek
–
oṃ viṣṇave namaḥ
index finger to touch left side nose
–
oṃ madhusūdanāya namaḥ
little finger to touch right ear
–
oṃ trivikramāya namaḥ
little finger to touch left ear
–
oṃ vāmanāya namaḥ
middle finger to touch right shoulder
–
oṃ śrīdharāya namaḥ
middle finger to touch left shoulder
–
oṃ hṛṣīkeśāya namaḥ
four fingers to touch navel and the chest
–
oṃ padmanābhāya namaḥ
four fingers to touch head
–
oṃ dāmodarāya namaḥ

22. Divya Desa Mangalam
thumb to touch right cheek
–
śrīraṅga maṅgaLanidhiṃ karuṇānivāsam.h
śrīveṅkaṭādri śikharālaya kālamegham.h |
śrīhastiśaila śikharojvala pārijātam.h
śrīśaṃ namāmi śirasā yaduśaila dīpam.h ||