
Note:
Morning sandhyavanadanam should be performed facing east. Arghyam and all japakramam should be performed in standing posture
Afternoon Sandhyavandanam should be performed facing North. Arghyam and all japakramam should be performed in standing posture
Evening Sandhyavandanam should be performed facing west. Only Aachamanam should be performed facing North. Arghyam should be performed standing. Japakramam should be performed sitting

1. Achamanam
Take little water on your right palm and swallow it each time uttering the mantra(don’t sip the water)
–
oṃ acyutāya namaḥ
oṃ anantāya namaḥ
oṃ govindāya namaḥ
thumb to touch right cheek
–
oṃ keśavāya namaḥ
thumb to touch left cheek
–
oṃ nārāyaṇāya namaḥ
ring finger with thumb to touch right eye
–
oṃ mādhavāya namaḥ
ring finger with thumb to touch left eye
–
oṃ govindāya namaḥ
Index finger with thumb to touch right nose
–
oṃ viṣṇave namaḥ
Index finger with thumb to touch left nose
–
oṃ madhusūdanāya namaḥ
Little finger with thumb to touch right ear
–
oṃ trivikramāya namaḥ
Little finger with thumb to touch left ear
–
oṃ vāmanāya namaḥ
Middle finger with thumb to touch right shoulder
–
oṃ śrīdharāya namaḥ
Middle finger with thumb to touch left shoulder
–
oṃ hṛṣīkeśāya namaḥ
All fingers to touch navel and the chest
–
oṃ padmanābhāya namaḥ
All fingers to touch head
–
oṃ dāmodarāya namaḥ

2. Praanaayaama
Exhale the air through right nostril
Close your right nostril with the right thumb and take a deep breath inside through the Left Nostril.
Close the left nostril now with the ring finger and little finger.
Holding the breath inside, chant the mantra.
oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyam ||
oṃ tat sa̍vi̱tuḥ vare̎ṇyaṁ bhargo̍ devasya dhīmahi | dhiyo̱ yo na̍ḥ prachodayā̎t ||
oṃ āpo jyotir raso’mṛtaṃ brahma bhūr bhuvas-suvarom ||
Then release the air slowly through right nostril .
Say ‘Om’ and touch the right ear with the right palm

3. Sankalpam
Keep the right palm inside the left palm and keep the palms on the right thigh and recite the following manthra
śrī bhagavad ājñayā śrīman nārāyaṇāya prītyartham
morning
–
prātaḥ
afternoon
–
madhyāhnika
Evening
–
sāyaṃ
sandhyām upāsiṣye

4. Mantra prokshaNaM (Maarjanam)
With Tip of all Right fingers touch and recite corresponding mantras
touch the head
–
āpohiṣṭheti mantrasya sindhudvīpa ṛṣiḥ
touch the nose tip
–
devī gāyatrī chandaḥ
touch the chest
–
āpo devatā
–
āpaṃ prokṣaṇe viniyogaḥ
Recite each mantra
For 1-7 and 9 sprinkle water on head with Right hand fingers.
For 8, sprinkle water on feet
For 10, take water in the hand and circle the head.
–
1. oṃ āpo̱ hiṣṭho ma̍yo̱ bhuva̱h
2. oṃ tā na̍ ū̱rje da̍dhātana
3. oṃ ma̱he raṇā̍ya̱ cakṣa̍te
4. oṃ yo va̍ś-śi̱vata̍mo̱ rasa̱ḥ
5. oṃ tasya̍ bhājayate̱ha naḥ
6. oṃ u̱śa̱tīr-i̍va mā̱taraḥ
7. oṃ tasmā̱ ara̍ṅga māma vaḥ
8. oṃ yasya̱ kṣayā̍ya̱ jinva̍tha
9. oṃ āpo̍ ja̱naya̍thā ca naḥ
10. oṃ bhūr bhuvas-suvaḥ

5. Praashanam
Pour an uddharini full of water into the palm of the right hand, recite the following mantra and sip it
–
suryaścetyanuvākāsya agnirṛṣiḥ
gāyatrī chandaḥ
sūryo devatā
apāṃ prāśane viniyogaḥ
–
sūryaśca mā manyuśca manyu patayaśca manyu̍-kṛte̱bhyaḥ
–
pāpebhyo̍ rakṣa̱ntām
–
yad rātriyā pāpa̍m akā̱rṣam
–
manasā vācā̍ hastā̱bhyām
–
padbhyām udare̍ṇa śi̱śnā
–
rātri̱s tad ava̍lu̱mpatu
–
yat kiñca̍ duri̱taṃ mayi̍
–
idam ahaṃ mām amṛ̍ta yo̱nau
–
sūrye jyotiṣi juho̍mi svā̱hā
–
1. āpaḥ punantu ityanuvākasya āpa ṛṣiḥ
–
2. anuṣṭupa chandaḥ
–
3. brahmaṇaspatirdevatā
–
apāṃ prāśane viniyogaḥ
–
āpa̍ḥ punantu pṛthi̱vīṁ pṛ̍thi̱vī pū̱tā pu̍nātu̱ mām
–
pu̱nantu̱ bra̍hmaṇa̱spati̱r brahma̍ pū̱tā pu̍nātu mām
–
yad ucchi̍ṣṭha̱m abho̎jyam yad vā̍ duścari̍ta̱m mama̍
–
sarva̍ṁ punantu̱ mām āpo̍’sa̱tāṁ ca̍ prati̱gṛha̱gu̱ṁ svāhā̎
–
1. agniścetyanuvākasya sūrya ṛṣiḥ
–
2. anuṣṭupa chandaḥ
–
3. agnirdevatā
–
apāṃ prāśane viniyogaḥ
–
agniścamā manyuśca manyu patayaśca manyu̍-kṛte̱bhyaḥ
–
pāpebhyo̍ rakṣa̱ntām | yad ahnā pāpa̍m akā̱rṣam
–
manasā vācā̍ hastā̱bhyām
–
padbhyām udare̍ṇa śi̱śnā
–
rātri̱s tad ava̍lu̱mpatu
–
yat kiñca̍ duri̱taṃ mayi̍
–
idam ahaṃ mām amṛ̍ta yo̱nau
–
satye jyotiṣi juho̍mi svā̱hā

6. PunaH prokshaNam (Punar Maarjanam)
With Tip of all Right fingers touch and recite corresponding mantras
touch the head
–
da̱dhi̱ krāviṇṇo̍ mantrasya vāmādeva Ri̱shi̱h
touch the nose tip
–
devī gāyatrī chandah
touch the chest
–
da̱dhi̱ krvā devatā
–
āpaṃ prokṣaṇe viniyogaḥ
Recite each mantra
For 1-11 and 13 sprinkle water on head with Right hand fingers.
For 12, sprinkle water on feet
For 14, take water in the hand and circle the head.
–
1. da̱dh krāviṇṇo̍ ākāriṣaṃ
2. ji̱ṣṇoraśva̍sya vā̱jina̍ḥ|
3. su̱ra̱bhi no̱ mukhā̍ kara̱t
4. praṇa̱ āyūguṁṣi tāriṣat ||
5. oṃ āpo̱ hiṣṭho ma̍yo̱ bhuva̱h
6. oṃ tā na̍ ū̱rje da̍dhātana
7. oṃ ma̱he raṇā̍ya̱ cakṣa̍te
8. oṃ yo va̍ś-śi̱vata̍mo̱ rasa̱ḥ
9. oṃ tasya̍ bhājayate̱ha naḥ
10. oṃ u̱śa̱tīr-i̍va mā̱taraḥ
11. oṃ tasmā̱ ara̍ṅga māma vaḥ
12. oṃ yasya̱ kṣayā̍ya̱ jinva̍tha
13. oṃ āpo̍ ja̱naya̍thā ca naḥ
oṃ bhūr bhuvas-suvaḥ
14. oṃ bhūr bhuvas-suvaḥ

7. Arghyapradaanam
With Tip of all Right fingers touch and recite corresponding mantras
touch the head
–
arghyapradāna mantrasya vishvāmitra Rishiḥ
touch the nose tip
–
devīgaayatrī chandaḥ
touch the chest
–
savitā devatā
–
arghyapradāne viniyogaḥ
Stand erect holding sombu(vessel) in left hand between thumb and first finger
Hold water in the palm in both the hands and with heels of both legs raised, utter the following mantra and pour the water through tips of the fingers and repeat the process three times.
–
oṃ bhūrbhuvassuvaḥ
tat sa̍vi̱tuḥ vare̎ṇyaṁ bhargo̍ devasya dhīmahi
dhiyo̱ yo na̍ḥ pracodayā̎t

8. Kalathitha Praayashchitta arghyaM
PraaNaayaamaH
–
oM bhuuH oM bhuvaH oM suvaH ….
……bhur bhuvAsvarom
SaN^kalpaM
–
śrī bhagavad ājñayā śrīman nārāyaṇāya prītyartham
prātaḥ (Morning)
madhyāhnika (Noon)
sāyaṃ (Evening)
kālātīta prāyaścittārthaṃ turīya arghyapradānaṃ kariśhye
Stand erect holding sombu(vessel) in left hand between thumb and first finger
Hold water in the palm in both the hands and with heels of both legs raised, utter the following mantra once and pour the water through tips of the fingers on the floor
–
1. turīya arghyapradāna mantrasya sāndīpani Rishiḥ
2. devīgāyatrī chandaḥ
3. savitā devatā
turīya arghyapradāne viniyogaḥ
oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyam ||
oṃ bhūrbhuvassuvaḥ | tat sa̍vi̱tuḥ vare̎ṇyaṁ bhargo̍ devasya dhīmahi | dhiyo̱ yo na̍ḥ pracodayā̎t ||
oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyam ||
oṃ bhūrbhuvassuvaḥ
asāvādityobrahmā

9. Keshavaadi tarpaNam
Sit in a squatting posture and offer one tarpam while reciting each mantra similar to arghyam
–
keśavam tarpyāmi
–
nārāyaṇam tarpyāmi
–
mādhavam tarpyāmi
–
govindam tarpayāmi
–
viṣṇum tarpyāmi
–
madhusūdanam tarpyāmi
–
trivikramam tarpyāmi
–
vāmanam tarpyāmi
–
śrīdharam tarpyāmi
–
hṛṣīkeśam tarpyāmi
–
padmanābham tarpyāmi
–
dāmodaram tarpyāmi

10. Japa Sthala Prokshanam
Sprinkle water on the place you will
perform japa reciting
–
oṃ bhūrbhuvassuvaḥ
touch the head
–
oṃ āsanamantrasya pṛthivyāmeru pṛśhṭha ṛśhiḥ
touch the nose tip
–
sutalaṃ chandaḥ
touch the chest
–
śrī kūrmo devatā
Aatma aavahanam
–
āsane viniyogaḥ
(Stand with palms folded in namaste posture after sanctifying the place by lightly sprinkling water
–
pṛthvi tvayā dhṛtā lokā devitvaṃ viśhṇunā dhṛtā |
tvaṃ ca dhāraya māṃ devi pavitraṃ kurucāsanam.h ||

11. Praanaayaama
close your right nostril with the right thumb and take a deep breath inside.
Close the left nostril now with the ring finger.
With the breath inside, chant the mantra.
oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyam ||
oṃ tat sa̍vi̱tuḥ vare̎ṇyaṁ bhargo̍ devasya dhīmahi | dhiyo̱ yo na̍ḥ prachodayā̎t ||
oṃ āpo jyotir raso’mṛtaṃ brahma bhūr bhuvas-suvarom ||
Then release the right nostril breathe out and release the left nostril too.
Close the right ear with the right palm

12. Gayathri japa Sankalpam
SaN^kalpaM
–
śrī bhagavadāGYayā śrīmannārāyaṇa prītyarthaṃ prātaḥ (morning) / Madhyahnika (afternoon) / Saayam (evening) sandhyā aśhṭottara śata sa.nkhyayā (108) or aśhṭāviṃśati sa.nkhyayā (28) gāyatrī mahāmantrajapaṃ kariśhye||

13. Pranayama Mantra Japam
–
oṃ praṇavasya ṛśhi brahmā
devī gāyatrī chandaḥ
paramātmā devatā
–
oṃ bhūrādi sapta vyāhṛtīnāṃ atri bhṛgu kutsa vasiśhṭha
gautama kāśyapa āṅgirasa ṛśhayaḥ
gāyatrī uśhṇik.h anuśhṭup bṛhatī paṅti tṛśhṭup jagatyaḥ chandā{gm}si
agni vāyu arka vāgīśa varuṇa indra viśvedevāḥ devatāḥ
–
sāvitryā ṛśhiḥ viśvāmitraḥ
devīgāyatrī chandaḥ
savitā devatā
–
gāyatrī śiraso brahma ṛśhiḥ
anuśhṭup chandaḥ
paramātmā devatā
–
sarveśhāṃ prāṇāyāme viniyogaḥ

14. Praanaayaama (10 times)
close your right nostril with the right thumb and take a deep breath inside.
Close the left nostril now with the ring finger.
With the breath inside, chant the mantra.
oṃ bhūḥ oṃ bhuvaḥ oṃ suvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃ satyam ||
oṃ tat sa̍vi̱tuḥ vare̎ṇyaṁ bhargo̍ devasya dhīmahi | dhiyo̱ yo na̍ḥ prachodayā̎t ||
oṃ āpo jyotir raso’mṛtaṃ brahma bhūr bhuvas-suvarom ||
Then release the right nostril breathe out and release the left nostril too.
Close the right ear with the right palm

15. Gayatri Avahanam
–
āyātu ityanuvākasya vāmadeva ṛśhiḥ
–
anuśhṭup.h chandaḥ
–
gāyatrī devatā
–
gāyatrī āvāhane viniyogaḥ
–
āyātu varadā devī akśaraṃ brahma sammitam |
–
gāyatrīṃ chandasāṃ mātedaṃ brahma juśhasvanaḥ |
–
ojosi sahosi balamasi bhrājosi devānāṃ dhāma nāmāsi
viśvamasi viśvāyuḥ sarvamasi sarvāyuḥ abhibhūroṃ
gāyatrīṃ āvāhayāmi

16. Gayatri Dhyanam
–
prātardhyāyāmi gāyatrīṃ ravimaṇḍala madhyagām.h |
–
ṛgvedamuccārayantīṃ raktavarṇāṃ kumārikām.h |
–
akśamālākarāṃ brahmadaivatyāṃ haṃsavāhanām.h ||
–
madhyandine tu sāvitrīṃ ravimaṇḍalamadhyagām.h |
–
yajurvedaṃ vyāharantīṃ śvetāṃ śūlakarāṃ śivām.h |
–
yuvatīṃ rudradevatyāṃ dhyāyāmi vṛśhavāhanām.h ||
–
sāyaṃ sarasvatīṃ śyāmāṃ ravimaṇḍalamadhyagām.h |
–
sāmavedaṃ vyāharantīṃ cakrāyudhadharāṃ śubhām.h ||
–
dhyāyāmi viśhṇudaivatyāṃ vṛddhāṃ garuḍavāhanām.h ||

17. Gayatri Japam
–
sāvitryā ṛśhiḥ viśvāmitraḥ
–
devīgāyatrī chandaḥ
–
savitā devatā
–
oṃ |
–
bhūrbhuvassuvaḥ |
–
tatsaviturvareṇiyaṃ |
–
bhargodevasya dhīmahi |
–
dhiyo yonaḥ pracodayāt.h ||

18. Gaayatrii upasthaanam
praaNaayaamam
–
oM bhuuH oM bhuvaH oM suvaH ……… …….bhur bhuvAsvarom
SaN^kalpaM
–
śrī bhagavadāGYayā śrīmannārāyaṇa prītyarthaṃ prātaḥ (morning) / Madhyahnika (afternoon) / Saayam (evening) sandhyā gāyatrī upasthānaṃ kariśhye
touch the head
–
uttama ityanuvākasya vāmadeva ṛśhiḥ
touch the nose
–
anuśhṭup.h chandaḥ
touch the chest
–
gāyatrī devatā
–
gāyatrī udvāsane viniyogaḥ
–
uttame śikhare devī bhūmyāṃ parvata mūrdhani |
brāhmaṇebhyo hyanuGYānaṃ gacchadevi yathā sukham.h ||
Perform with the palms stand up and hold the palms in namaste posture
–
oṃ | mitrasya carśhaṇīdhṛtaḥ śravodevasya sānasim.h |
satyaṃ citra śravastamam.h ||
–
mitrojanān.h yātayati prajānan mitrodādhāra pṛthivīmuta dyām.h |
mitraḥ kṛśhṭīranimiśhābhicaśhṭe satyāya havyaṃ ghṛtavadvidhema ||
prasamitra marto astu prayasvānyasta āditya śikśati vratena |
na hanyate na jīyate tvoto nainama{gm}ho aśnotyantito na dūrāt.h ||
–
oṃ | āsatyena rajasā vartamāno niveśayannamṛtaṃ martyaṃ ca |
hiraṇyayena savitā rathenādevo yāti bhuvanā vipaśyan.h ||
–
udvayaṃ tamasaspari paśyanto jyotiruttaram.h |
devaṃ devatrāsūryamaganma jyotiruttamam.h ||
–
udutyaṃ jātavedasaṃ |
devaṃ vahanti ketavaḥ ||
–
dṛśe viśvāya sūryaṃ citraṃ devānāmudagādanīkaṃ cakśurmitrasya varuṇasyāgreḥ |
āprādyāvāpṛthivī antarikśaṃ sūrya ātmā jagatastasthuśhaśca ||
taccakśurdevahitaṃ
purastāt.h śukramuccarat.h ||
–
sūrya darśanam.h
–
paśyema śaradaśśataṃ |
jīvema śaradaśśataṃ |
nandāma śaradaśśataṃ |
modāma śaradaśśataṃ |
bhavāma śaradaśśataṃ |
śṛṇavāma śaradaśśataṃ |
prabravāma śaradaśśataṃ |
ajītāssyāma śaradaśśataṃ |
jyokca sūryaṃ dṛśe ||
–
oṃ | imaṃ mevaruṇa śrudhī havamadyā ca mṛḍaya |
tvāmavasyurācake |
tatvāyāmi brahmaṇā vandamānastadāśāste yajamāno havirbhiḥ |
aheḍamāno varuṇeha bodhyuruśa{gm}sa mā na āyuḥ pramośhīḥ |
yacciddhi te viśo yathā pra deva varuṇa vratam.h |
minīmasi dyavi dyavi ||
–
yatki.ncedaṃ varuṇa daivye jane.abhidrohaṃ manuśhyāścarāmasi |
acittī yattava dharmā yuyopima mā nastasmādenaso devarīriśhaḥ ||
–
kitavāso yadriripurna dīvi yadvāghā satyamuta yanna vidma |
sarvātā viśhya śithireva devāthā te syāma varuṇa priyāsaḥ ||

19. Sandhyaadi devataa vandanam
Start with Facing East in morning / facing north in afternoon / facing west in evening and rotate for each davataa in pradakshinam
–
oṃ sandhyāyai namaḥ
–
oṃ sāvitryai namaḥ
–
oṃ gāyatryai namaḥ
–
oṃ saraswatyaiw4 namaḥ
Facing East in morning / facing north in afternoon / facing west in evening
–
oṃ sarvābhyo devatābhyo namo namaḥ
Facing East
–
oṃ kāmokārśhīt.h manyurakārśhīt.h namo namaḥ

20. Abhivadanam (Procedure to be Learnt from Elders in Family Lineage)
–
abhivādaye (….angirasa…..) (…..bhargaspatya…..) (…..bharatvaja….) ..thyariśeya pravarānvita
( bharatvaja gotraḥ
( thrakyayana sūtraḥ
( yajur śākha adhyāyī
śrī ( ) śarmā nāmahaṃ asmibhoḥ||

21. Dik vandanam
Facing East
–
oṃ prācyai diśe namaḥ
Facing South
–
oṃ dakśiṇāyai diśe namaḥ
Facing West
–
oṃ pratīcyai diśe namaḥ
Facing North
–
oṃ udīcyai diśe namaḥ
Facing North
–
oṃ udīcyai diśe namaḥ
Facing East
–
oṃ prācyai diśe namaḥ
Facing South
–
oṃ dakśiṇāyai diśe namaḥ
Facing West
–
oṃ pratīcyai diśe namaḥ
Facing West
–
oṃ pratīcyai diśe namaḥ
Facing North
–
oṃ udīcyai diśe namaḥ
Facing East
–
oṃ pratīcyai diśe namaḥ
Facing South
–
oṃ dakśiṇāyai diśe namaḥ
Facing East show the folded palms
upwards
–
oṃ ūrdhvāya namaḥ
Facing East show the folded palms
to the ground
–
oṃ adharāya namaḥ
Facing East show the folded palms
upwards
–
oṃ antarikśāya namaḥ
Facing East show the folded palms
to the ground
–
oṃ bhūmyai namaḥ
Facing East show the folded palms
straight
–
oṃ viśhṇave namaḥ
–
dhyeyassadā savitṛmaṇḍala madhyavartī
nārāyaṇaḥ sarasijāsana sanniviśhṭaḥ |
keyūravān.h makarakuṇḍalavān.h kirīṭī
hārī hiraṇyaya vapuḥ dhṛta śaṅkha cakraḥ ||
–
śaṅkha cakra gadā pāṇe dvārakā nilayācyuta |
govinda puṇḍarīkākśa rakśa māṃ śaraṇāgatam.h ||
–
namo brahmaṇya devāya gobrāhmaṇahitāya ca |
jagaddhitāya kṛśhṇāya śrī govindāya namo namaḥ ||

22. Achamanam
Take little water on your right palm and swallow it each time uttering the mantra(don’t sip the water)
–
oṃ acyutāya namaḥ
oṃ anantāya namaḥ
oṃ govindāya namaḥ
thumb to touch right cheek
–
Oṃ keśavāya namaḥ
thumb to touch left cheek
–
oṃ nārāyaṇāya namaḥ
ring finger to touch right eye
–
oṃ mādhavāya namaḥ
index finger to touch right side nose
–
oṃ govindāya namaḥ
thumb to touch left cheek
–
oṃ viṣṇave namaḥ
index finger to touch left side nose
–
oṃ madhusūdanāya namaḥ
little finger to touch right ear
–
oṃ trivikramāya namaḥ
little finger to touch left ear
–
oṃ vāmanāya namaḥ
middle finger to touch right shoulder
–
oṃ śrīdharāya namaḥ
middle finger to touch left shoulder
–
oṃ hṛṣīkeśāya namaḥ
four fingers to touch navel and the chest
–
oṃ padmanābhāya namaḥ
four fingers to touch head
–
oṃ dāmodarāya namaḥ

23. Divya Desa Mangalam
śrīraṅga maṅgaLanidhiṃ karuṇānivāsam
śrīveṅkaṭādri śikharālaya kālamegham |
śrīhastiśaila śikharojvala pārijātam
śrīśaṃ namāmi śirasā yaduśaila dīpam ||
–